Lord Sani

Lord Sani
Thirunallar-Sani bhagawan

Thursday, March 1, 2012

Prayers, chants, rituals-Shani Maharaj

According to legend, Shani is a devotee of Lord Shiva. According to the "Navagraha Pidahara Sthothram" of "Brahmanda Purana", the following sthothra relieves the communicant from all the ill effects of Shani:
निलान्जन समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
nilānjana samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
Or
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ
The Shanaishchara Mantra In Kannada:
ಸೂರ್ಯಪುತ್ರೋ ದೀರ್ಘದೇಹೋ ವಿಶಾಲಾಕ್ಷ: ಶಿವಪ್ರಿಯಃ
ಮಂದಚಾರಃ ಪ್ರಸನ್ನಾತ್ಮಾ ಪೀಡಾಂ ಹರತುಮೇ ಶನಿ:
The Shanaishchara Mantra In Telugu:
సుర్యపుత్రో దీర్ఘదేహో విశాలాక్షః శివప్రియః
మంధాచారః ప్రసన్నాత్మా పీడం హరతు మీ షనిహ్
The Shanaishchara Mantra In Tamil:
Sangadangal Theerpai Shani Bagavane
Mangalam Ponga Manam Vaitharul Vai
Sacharavindri Saaga neriyil
Icchagam Vaazha Innarul Thaa Thaa
Complete Mantra (संपूर्ण शनी स्तोत्र):
ॐ निलान्जनम समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
ॐ शनैश्वराय नमः॥
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥
कोणस्थ पिंगलो ब्रभू कृष्णो रौद्रो दंतको यमः।
सौरिः शनैश्वरो मन्दः पिप्पालोद्तः संस्तुतः॥
एतानि दशनामानी प्रातः रुत्थाय य पठेतः।
शनैश्वर कृता पिडा न कदाचित भविष्यती॥
auṁ nilānjanama samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
auṁ śanaiśvarāya namaḥ.
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ.
koṇastha piṁgalo brabhū kṛṣṇo raudro daṁtako yamaḥ,
sauriḥ śanaiśvaro mandaḥ pippālodtaḥ saṁstutaḥ.
etāni daśanāmānī prātaḥ rutthāya ya paṭhetaḥ,
śanaiśvara kṛtā piḍā na kadācita bhaviṣyatī.
Pronouncible Chant:
Om Neelaanjanam Sambhasam Raviputram Yamagrajam|
Chayaamartand Sambhootam Tam Namaami Shanaischaram|| (Repeat Twice)
Om Shanaischaraay Namah|| (Repeat Twice)
Surya Putro Dheergh Deho Vishaalaakshah Shivapriyaah|
Mandacharah Prasannaatma Peedam Haratu Mein Shanih|| (Repeat Twice)
KoNasth Pingalo Prabhoo KrushNo Roudro Dantako Yamah|
Sauriah Shanaischaro Mandah Pippaalodatah Samstutah|| (Repeat Twice)
Aetaani Dashanaamaanee Pratah Ruthaay Ya Patethah|
Shanaischar Krutaa Peeda Na Kadaachit Bhavishyati|| (Repeat Twice)
According to the Vedic astrology, the bad effects of Saturn's transit may be mitigated by
Worship Mother Goddess Kali during dark moon
Worship Vishnu in the form of Lord Krishna and keep chanting 'Om Namo Narayanaya', 'Hare Krishna Hare Krishna Krishna Krishna Hare Hare' 'Hare Rama Hare Rama Rama Rama Hare Hare'
Pray to Sree Hanumanji in His Supreme Cosmic Form, which is the form in which he shook Shani Bhagavan off of his back and the form in which he received divine blessings and instructions from Surya, the Sun God.
A common mantra for drawing the support of Shani Bhagavan is:
Om Sham Shanaischaryaye Namah.
Some devotees chant 'Om Sham Shanaischaryaye Namah' 108 times daily.
A mantra for propitiating Shanaishchara:
Aum praang preeng proung sah Shanaye namah.
A mantra for praying to Shanidev is:
Neelaanjan samaabhaasam raviputram yamaagrajam, Chaayaa-maartandam-sambhootam, Tam namaami Shanaishcharam.
Saturn's shloka from Navagraha Sukta, according to vedic texts:
Om Shanno Devirabhishtaya Aapo Bhavantu Peetaye Shanyorbhisravantumah Shanaishcharaaya Namah.

Prayers, chants, rituals-Shani Maharaj

According to legend, Shani is a devotee of Lord Shiva. According to the "Navagraha Pidahara Sthothram" of "Brahmanda Purana", the following sthothra relieves the communicant from all the ill effects of Shani:
निलान्जन समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
nilānjana samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
Or
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ
The Shanaishchara Mantra In Kannada:
ಸೂರ್ಯಪುತ್ರೋ ದೀರ್ಘದೇಹೋ ವಿಶಾಲಾಕ್ಷ: ಶಿವಪ್ರಿಯಃ
ಮಂದಚಾರಃ ಪ್ರಸನ್ನಾತ್ಮಾ ಪೀಡಾಂ ಹರತುಮೇ ಶನಿ:
The Shanaishchara Mantra In Telugu:
సుర్యపుత్రో దీర్ఘదేహో విశాలాక్షః శివప్రియః
మంధాచారః ప్రసన్నాత్మా పీడం హరతు మీ షనిహ్
The Shanaishchara Mantra In Tamil:
Sangadangal Theerpai Shani Bagavane
Mangalam Ponga Manam Vaitharul Vai
Sacharavindri Saaga neriyil
Icchagam Vaazha Innarul Thaa Thaa
Complete Mantra (संपूर्ण शनी स्तोत्र):
ॐ निलान्जनम समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥
ॐ शनैश्वराय नमः॥
सूर्य पुत्रो दीर्घ देहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥
कोणस्थ पिंगलो ब्रभू कृष्णो रौद्रो दंतको यमः।
सौरिः शनैश्वरो मन्दः पिप्पालोद्तः संस्तुतः॥
एतानि दशनामानी प्रातः रुत्थाय य पठेतः।
शनैश्वर कृता पिडा न कदाचित भविष्यती॥
auṁ nilānjanama samābhāsaṁ raviputraṁ yamāgrajama,
chāyāmārtaṁḍa saṁbhūtaṁ taṁ namāmi śanaiścarama.
auṁ śanaiśvarāya namaḥ.
sūrya putro dīrgha deho viśālākṣaḥ śivapriyaḥ,
mandacāraḥ prasannātmā pīḍāṁ haratu me śaniḥ.
koṇastha piṁgalo brabhū kṛṣṇo raudro daṁtako yamaḥ,
sauriḥ śanaiśvaro mandaḥ pippālodtaḥ saṁstutaḥ.
etāni daśanāmānī prātaḥ rutthāya ya paṭhetaḥ,
śanaiśvara kṛtā piḍā na kadācita bhaviṣyatī.
Pronouncible Chant:
Om Neelaanjanam Sambhasam Raviputram Yamagrajam|
Chayaamartand Sambhootam Tam Namaami Shanaischaram|| (Repeat Twice)
Om Shanaischaraay Namah|| (Repeat Twice)
Surya Putro Dheergh Deho Vishaalaakshah Shivapriyaah|
Mandacharah Prasannaatma Peedam Haratu Mein Shanih|| (Repeat Twice)
KoNasth Pingalo Prabhoo KrushNo Roudro Dantako Yamah|
Sauriah Shanaischaro Mandah Pippaalodatah Samstutah|| (Repeat Twice)
Aetaani Dashanaamaanee Pratah Ruthaay Ya Patethah|
Shanaischar Krutaa Peeda Na Kadaachit Bhavishyati|| (Repeat Twice)
According to the Vedic astrology, the bad effects of Saturn's transit may be mitigated by
Worship Mother Goddess Kali during dark moon
Worship Vishnu in the form of Lord Krishna and keep chanting 'Om Namo Narayanaya', 'Hare Krishna Hare Krishna Krishna Krishna Hare Hare' 'Hare Rama Hare Rama Rama Rama Hare Hare'
Pray to Sree Hanumanji in His Supreme Cosmic Form, which is the form in which he shook Shani Bhagavan off of his back and the form in which he received divine blessings and instructions from Surya, the Sun God.
A common mantra for drawing the support of Shani Bhagavan is:
Om Sham Shanaischaryaye Namah.
Some devotees chant 'Om Sham Shanaischaryaye Namah' 108 times daily.
A mantra for propitiating Shanaishchara:
Aum praang preeng proung sah Shanaye namah.
A mantra for praying to Shanidev is:
Neelaanjan samaabhaasam raviputram yamaagrajam, Chaayaa-maartandam-sambhootam, Tam namaami Shanaishcharam.
Saturn's shloka from Navagraha Sukta, according to vedic texts:
Om Shanno Devirabhishtaya Aapo Bhavantu Peetaye Shanyorbhisravantumah Shanaishcharaaya Namah.